Declension table of ?āpeyatva

Deva

NeuterSingularDualPlural
Nominativeāpeyatvam āpeyatve āpeyatvāni
Vocativeāpeyatva āpeyatve āpeyatvāni
Accusativeāpeyatvam āpeyatve āpeyatvāni
Instrumentalāpeyatvena āpeyatvābhyām āpeyatvaiḥ
Dativeāpeyatvāya āpeyatvābhyām āpeyatvebhyaḥ
Ablativeāpeyatvāt āpeyatvābhyām āpeyatvebhyaḥ
Genitiveāpeyatvasya āpeyatvayoḥ āpeyatvānām
Locativeāpeyatve āpeyatvayoḥ āpeyatveṣu

Compound āpeyatva -

Adverb -āpeyatvam -āpeyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria