Declension table of ?āpekṣikatva

Deva

NeuterSingularDualPlural
Nominativeāpekṣikatvam āpekṣikatve āpekṣikatvāni
Vocativeāpekṣikatva āpekṣikatve āpekṣikatvāni
Accusativeāpekṣikatvam āpekṣikatve āpekṣikatvāni
Instrumentalāpekṣikatvena āpekṣikatvābhyām āpekṣikatvaiḥ
Dativeāpekṣikatvāya āpekṣikatvābhyām āpekṣikatvebhyaḥ
Ablativeāpekṣikatvāt āpekṣikatvābhyām āpekṣikatvebhyaḥ
Genitiveāpekṣikatvasya āpekṣikatvayoḥ āpekṣikatvānām
Locativeāpekṣikatve āpekṣikatvayoḥ āpekṣikatveṣu

Compound āpekṣikatva -

Adverb -āpekṣikatvam -āpekṣikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria