Declension table of ?āpekṣika

Deva

MasculineSingularDualPlural
Nominativeāpekṣikaḥ āpekṣikau āpekṣikāḥ
Vocativeāpekṣika āpekṣikau āpekṣikāḥ
Accusativeāpekṣikam āpekṣikau āpekṣikān
Instrumentalāpekṣikeṇa āpekṣikābhyām āpekṣikaiḥ āpekṣikebhiḥ
Dativeāpekṣikāya āpekṣikābhyām āpekṣikebhyaḥ
Ablativeāpekṣikāt āpekṣikābhyām āpekṣikebhyaḥ
Genitiveāpekṣikasya āpekṣikayoḥ āpekṣikāṇām
Locativeāpekṣike āpekṣikayoḥ āpekṣikeṣu

Compound āpekṣika -

Adverb -āpekṣikam -āpekṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria