Declension table of ?āpayitṛ

Deva

NeuterSingularDualPlural
Nominativeāpayitṛ āpayitṛṇī āpayitṝṇi
Vocativeāpayitṛ āpayitṛṇī āpayitṝṇi
Accusativeāpayitṛ āpayitṛṇī āpayitṝṇi
Instrumentalāpayitṛṇā āpayitṛbhyām āpayitṛbhiḥ
Dativeāpayitṛṇe āpayitṛbhyām āpayitṛbhyaḥ
Ablativeāpayitṛṇaḥ āpayitṛbhyām āpayitṛbhyaḥ
Genitiveāpayitṛṇaḥ āpayitṛṇoḥ āpayitṝṇām
Locativeāpayitṛṇi āpayitṛṇoḥ āpayitṛṣu

Compound āpayitṛ -

Adverb -āpayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria