Declension table of āpavargyā

Deva

FeminineSingularDualPlural
Nominativeāpavargyā āpavargye āpavargyāḥ
Vocativeāpavargye āpavargye āpavargyāḥ
Accusativeāpavargyām āpavargye āpavargyāḥ
Instrumentalāpavargyayā āpavargyābhyām āpavargyābhiḥ
Dativeāpavargyāyai āpavargyābhyām āpavargyābhyaḥ
Ablativeāpavargyāyāḥ āpavargyābhyām āpavargyābhyaḥ
Genitiveāpavargyāyāḥ āpavargyayoḥ āpavargyāṇām
Locativeāpavargyāyām āpavargyayoḥ āpavargyāsu

Adverb -āpavargyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria