Declension table of ?āpavargya

Deva

NeuterSingularDualPlural
Nominativeāpavargyam āpavargye āpavargyāṇi
Vocativeāpavargya āpavargye āpavargyāṇi
Accusativeāpavargyam āpavargye āpavargyāṇi
Instrumentalāpavargyeṇa āpavargyābhyām āpavargyaiḥ
Dativeāpavargyāya āpavargyābhyām āpavargyebhyaḥ
Ablativeāpavargyāt āpavargyābhyām āpavargyebhyaḥ
Genitiveāpavargyasya āpavargyayoḥ āpavargyāṇām
Locativeāpavargye āpavargyayoḥ āpavargyeṣu

Compound āpavargya -

Adverb -āpavargyam -āpavargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria