Declension table of ?āpavargya

Deva

MasculineSingularDualPlural
Nominativeāpavargyaḥ āpavargyau āpavargyāḥ
Vocativeāpavargya āpavargyau āpavargyāḥ
Accusativeāpavargyam āpavargyau āpavargyān
Instrumentalāpavargyeṇa āpavargyābhyām āpavargyaiḥ āpavargyebhiḥ
Dativeāpavargyāya āpavargyābhyām āpavargyebhyaḥ
Ablativeāpavargyāt āpavargyābhyām āpavargyebhyaḥ
Genitiveāpavargyasya āpavargyayoḥ āpavargyāṇām
Locativeāpavargye āpavargyayoḥ āpavargyeṣu

Compound āpavargya -

Adverb -āpavargyam -āpavargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria