Declension table of āpavargya

Deva

MasculineSingularDualPlural
Nominativeāpavargyaḥ āpavargyau āpavargyāḥ
Vocativeāpavargya āpavargyau āpavargyāḥ
Accusativeāpavargyam āpavargyau āpavargyān
Instrumentalāpavargyeṇa āpavargyābhyām āpavargyaiḥ
Dativeāpavargyāya āpavargyābhyām āpavargyebhyaḥ
Ablativeāpavargyāt āpavargyābhyām āpavargyebhyaḥ
Genitiveāpavargyasya āpavargyayoḥ āpavargyāṇām
Locativeāpavargye āpavargyayoḥ āpavargyeṣu

Compound āpavargya -

Adverb -āpavargyam -āpavargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria