Declension table of ?āpavargika

Deva

NeuterSingularDualPlural
Nominativeāpavargikam āpavargike āpavargikāṇi
Vocativeāpavargika āpavargike āpavargikāṇi
Accusativeāpavargikam āpavargike āpavargikāṇi
Instrumentalāpavargikeṇa āpavargikābhyām āpavargikaiḥ
Dativeāpavargikāya āpavargikābhyām āpavargikebhyaḥ
Ablativeāpavargikāt āpavargikābhyām āpavargikebhyaḥ
Genitiveāpavargikasya āpavargikayoḥ āpavargikāṇām
Locativeāpavargike āpavargikayoḥ āpavargikeṣu

Compound āpavargika -

Adverb -āpavargikam -āpavargikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria