Declension table of āpavargikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpavargikam | āpavargike | āpavargikāṇi |
Vocative | āpavargika | āpavargike | āpavargikāṇi |
Accusative | āpavargikam | āpavargike | āpavargikāṇi |
Instrumental | āpavargikeṇa | āpavargikābhyām | āpavargikaiḥ |
Dative | āpavargikāya | āpavargikābhyām | āpavargikebhyaḥ |
Ablative | āpavargikāt | āpavargikābhyām | āpavargikebhyaḥ |
Genitive | āpavargikasya | āpavargikayoḥ | āpavargikāṇām |
Locative | āpavargike | āpavargikayoḥ | āpavargikeṣu |