Declension table of āpavargikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpavargikaḥ | āpavargikau | āpavargikāḥ |
Vocative | āpavargika | āpavargikau | āpavargikāḥ |
Accusative | āpavargikam | āpavargikau | āpavargikān |
Instrumental | āpavargikeṇa | āpavargikābhyām | āpavargikaiḥ |
Dative | āpavargikāya | āpavargikābhyām | āpavargikebhyaḥ |
Ablative | āpavargikāt | āpavargikābhyām | āpavargikebhyaḥ |
Genitive | āpavargikasya | āpavargikayoḥ | āpavargikāṇām |
Locative | āpavargike | āpavargikayoḥ | āpavargikeṣu |