Declension table of ?āpavargika

Deva

MasculineSingularDualPlural
Nominativeāpavargikaḥ āpavargikau āpavargikāḥ
Vocativeāpavargika āpavargikau āpavargikāḥ
Accusativeāpavargikam āpavargikau āpavargikān
Instrumentalāpavargikeṇa āpavargikābhyām āpavargikaiḥ āpavargikebhiḥ
Dativeāpavargikāya āpavargikābhyām āpavargikebhyaḥ
Ablativeāpavargikāt āpavargikābhyām āpavargikebhyaḥ
Genitiveāpavargikasya āpavargikayoḥ āpavargikāṇām
Locativeāpavargike āpavargikayoḥ āpavargikeṣu

Compound āpavargika -

Adverb -āpavargikam -āpavargikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria