Declension table of āpavargika

Deva

MasculineSingularDualPlural
Nominativeāpavargikaḥ āpavargikau āpavargikāḥ
Vocativeāpavargika āpavargikau āpavargikāḥ
Accusativeāpavargikam āpavargikau āpavargikān
Instrumentalāpavargikeṇa āpavargikābhyām āpavargikaiḥ
Dativeāpavargikāya āpavargikābhyām āpavargikebhyaḥ
Ablativeāpavargikāt āpavargikābhyām āpavargikebhyaḥ
Genitiveāpavargikasya āpavargikayoḥ āpavargikāṇām
Locativeāpavargike āpavargikayoḥ āpavargikeṣu

Compound āpavargika -

Adverb -āpavargikam -āpavargikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria