Declension table of ?āpava

Deva

MasculineSingularDualPlural
Nominativeāpavaḥ āpavau āpavāḥ
Vocativeāpava āpavau āpavāḥ
Accusativeāpavam āpavau āpavān
Instrumentalāpavena āpavābhyām āpavaiḥ āpavebhiḥ
Dativeāpavāya āpavābhyām āpavebhyaḥ
Ablativeāpavāt āpavābhyām āpavebhyaḥ
Genitiveāpavasya āpavayoḥ āpavānām
Locativeāpave āpavayoḥ āpaveṣu

Compound āpava -

Adverb -āpavam -āpavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria