Declension table of ?āpatya

Deva

NeuterSingularDualPlural
Nominativeāpatyam āpatye āpatyāni
Vocativeāpatya āpatye āpatyāni
Accusativeāpatyam āpatye āpatyāni
Instrumentalāpatyena āpatyābhyām āpatyaiḥ
Dativeāpatyāya āpatyābhyām āpatyebhyaḥ
Ablativeāpatyāt āpatyābhyām āpatyebhyaḥ
Genitiveāpatyasya āpatyayoḥ āpatyānām
Locativeāpatye āpatyayoḥ āpatyeṣu

Compound āpatya -

Adverb -āpatyam -āpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria