Declension table of ?āpatya

Deva

MasculineSingularDualPlural
Nominativeāpatyaḥ āpatyau āpatyāḥ
Vocativeāpatya āpatyau āpatyāḥ
Accusativeāpatyam āpatyau āpatyān
Instrumentalāpatyena āpatyābhyām āpatyaiḥ āpatyebhiḥ
Dativeāpatyāya āpatyābhyām āpatyebhyaḥ
Ablativeāpatyāt āpatyābhyām āpatyebhyaḥ
Genitiveāpatyasya āpatyayoḥ āpatyānām
Locativeāpatye āpatyayoḥ āpatyeṣu

Compound āpatya -

Adverb -āpatyam -āpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria