Declension table of ?āpatsahāya

Deva

MasculineSingularDualPlural
Nominativeāpatsahāyaḥ āpatsahāyau āpatsahāyāḥ
Vocativeāpatsahāya āpatsahāyau āpatsahāyāḥ
Accusativeāpatsahāyam āpatsahāyau āpatsahāyān
Instrumentalāpatsahāyena āpatsahāyābhyām āpatsahāyaiḥ āpatsahāyebhiḥ
Dativeāpatsahāyāya āpatsahāyābhyām āpatsahāyebhyaḥ
Ablativeāpatsahāyāt āpatsahāyābhyām āpatsahāyebhyaḥ
Genitiveāpatsahāyasya āpatsahāyayoḥ āpatsahāyānām
Locativeāpatsahāye āpatsahāyayoḥ āpatsahāyeṣu

Compound āpatsahāya -

Adverb -āpatsahāyam -āpatsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria