Declension table of āpatsahāya

Deva

MasculineSingularDualPlural
Nominativeāpatsahāyaḥ āpatsahāyau āpatsahāyāḥ
Vocativeāpatsahāya āpatsahāyau āpatsahāyāḥ
Accusativeāpatsahāyam āpatsahāyau āpatsahāyān
Instrumentalāpatsahāyena āpatsahāyābhyām āpatsahāyaiḥ
Dativeāpatsahāyāya āpatsahāyābhyām āpatsahāyebhyaḥ
Ablativeāpatsahāyāt āpatsahāyābhyām āpatsahāyebhyaḥ
Genitiveāpatsahāyasya āpatsahāyayoḥ āpatsahāyānām
Locativeāpatsahāye āpatsahāyayoḥ āpatsahāyeṣu

Compound āpatsahāya -

Adverb -āpatsahāyam -āpatsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria