Declension table of āpatkalpa

Deva

MasculineSingularDualPlural
Nominativeāpatkalpaḥ āpatkalpau āpatkalpāḥ
Vocativeāpatkalpa āpatkalpau āpatkalpāḥ
Accusativeāpatkalpam āpatkalpau āpatkalpān
Instrumentalāpatkalpena āpatkalpābhyām āpatkalpaiḥ
Dativeāpatkalpāya āpatkalpābhyām āpatkalpebhyaḥ
Ablativeāpatkalpāt āpatkalpābhyām āpatkalpebhyaḥ
Genitiveāpatkalpasya āpatkalpayoḥ āpatkalpānām
Locativeāpatkalpe āpatkalpayoḥ āpatkalpeṣu

Compound āpatkalpa -

Adverb -āpatkalpam -āpatkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria