Declension table of āpatkalpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpatkalpaḥ | āpatkalpau | āpatkalpāḥ |
Vocative | āpatkalpa | āpatkalpau | āpatkalpāḥ |
Accusative | āpatkalpam | āpatkalpau | āpatkalpān |
Instrumental | āpatkalpena | āpatkalpābhyām | āpatkalpaiḥ |
Dative | āpatkalpāya | āpatkalpābhyām | āpatkalpebhyaḥ |
Ablative | āpatkalpāt | āpatkalpābhyām | āpatkalpebhyaḥ |
Genitive | āpatkalpasya | āpatkalpayoḥ | āpatkalpānām |
Locative | āpatkalpe | āpatkalpayoḥ | āpatkalpeṣu |