Declension table of āpatkālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpatkālaḥ | āpatkālau | āpatkālāḥ |
Vocative | āpatkāla | āpatkālau | āpatkālāḥ |
Accusative | āpatkālam | āpatkālau | āpatkālān |
Instrumental | āpatkālena | āpatkālābhyām | āpatkālaiḥ |
Dative | āpatkālāya | āpatkālābhyām | āpatkālebhyaḥ |
Ablative | āpatkālāt | āpatkālābhyām | āpatkālebhyaḥ |
Genitive | āpatkālasya | āpatkālayoḥ | āpatkālānām |
Locative | āpatkāle | āpatkālayoḥ | āpatkāleṣu |