Declension table of ?āpatkāla

Deva

MasculineSingularDualPlural
Nominativeāpatkālaḥ āpatkālau āpatkālāḥ
Vocativeāpatkāla āpatkālau āpatkālāḥ
Accusativeāpatkālam āpatkālau āpatkālān
Instrumentalāpatkālena āpatkālābhyām āpatkālaiḥ āpatkālebhiḥ
Dativeāpatkālāya āpatkālābhyām āpatkālebhyaḥ
Ablativeāpatkālāt āpatkālābhyām āpatkālebhyaḥ
Genitiveāpatkālasya āpatkālayoḥ āpatkālānām
Locativeāpatkāle āpatkālayoḥ āpatkāleṣu

Compound āpatkāla -

Adverb -āpatkālam -āpatkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria