Declension table of āpatitā

Deva

FeminineSingularDualPlural
Nominativeāpatitā āpatite āpatitāḥ
Vocativeāpatite āpatite āpatitāḥ
Accusativeāpatitām āpatite āpatitāḥ
Instrumentalāpatitayā āpatitābhyām āpatitābhiḥ
Dativeāpatitāyai āpatitābhyām āpatitābhyaḥ
Ablativeāpatitāyāḥ āpatitābhyām āpatitābhyaḥ
Genitiveāpatitāyāḥ āpatitayoḥ āpatitānām
Locativeāpatitāyām āpatitayoḥ āpatitāsu

Adverb -āpatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria