Declension table of ?āpatika

Deva

NeuterSingularDualPlural
Nominativeāpatikam āpatike āpatikāni
Vocativeāpatika āpatike āpatikāni
Accusativeāpatikam āpatike āpatikāni
Instrumentalāpatikena āpatikābhyām āpatikaiḥ
Dativeāpatikāya āpatikābhyām āpatikebhyaḥ
Ablativeāpatikāt āpatikābhyām āpatikebhyaḥ
Genitiveāpatikasya āpatikayoḥ āpatikānām
Locativeāpatike āpatikayoḥ āpatikeṣu

Compound āpatika -

Adverb -āpatikam -āpatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria