Declension table of āpatika

Deva

MasculineSingularDualPlural
Nominativeāpatikaḥ āpatikau āpatikāḥ
Vocativeāpatika āpatikau āpatikāḥ
Accusativeāpatikam āpatikau āpatikān
Instrumentalāpatikena āpatikābhyām āpatikaiḥ
Dativeāpatikāya āpatikābhyām āpatikebhyaḥ
Ablativeāpatikāt āpatikābhyām āpatikebhyaḥ
Genitiveāpatikasya āpatikayoḥ āpatikānām
Locativeāpatike āpatikayoḥ āpatikeṣu

Compound āpatika -

Adverb -āpatikam -āpatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria