Declension table of ?āpatika

Deva

MasculineSingularDualPlural
Nominativeāpatikaḥ āpatikau āpatikāḥ
Vocativeāpatika āpatikau āpatikāḥ
Accusativeāpatikam āpatikau āpatikān
Instrumentalāpatikena āpatikābhyām āpatikaiḥ āpatikebhiḥ
Dativeāpatikāya āpatikābhyām āpatikebhyaḥ
Ablativeāpatikāt āpatikābhyām āpatikebhyaḥ
Genitiveāpatikasya āpatikayoḥ āpatikānām
Locativeāpatike āpatikayoḥ āpatikeṣu

Compound āpatika -

Adverb -āpatikam -āpatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria