Declension table of āpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpatiḥ | āpatī | āpatayaḥ |
Vocative | āpate | āpatī | āpatayaḥ |
Accusative | āpatim | āpatī | āpatīn |
Instrumental | āpatinā | āpatibhyām | āpatibhiḥ |
Dative | āpataye | āpatibhyām | āpatibhyaḥ |
Ablative | āpateḥ | āpatibhyām | āpatibhyaḥ |
Genitive | āpateḥ | āpatyoḥ | āpatīnām |
Locative | āpatau | āpatyoḥ | āpatiṣu |