Declension table of āpati

Deva

MasculineSingularDualPlural
Nominativeāpatiḥ āpatī āpatayaḥ
Vocativeāpate āpatī āpatayaḥ
Accusativeāpatim āpatī āpatīn
Instrumentalāpatinā āpatibhyām āpatibhiḥ
Dativeāpataye āpatibhyām āpatibhyaḥ
Ablativeāpateḥ āpatibhyām āpatibhyaḥ
Genitiveāpateḥ āpatyoḥ āpatīnām
Locativeāpatau āpatyoḥ āpatiṣu

Compound āpati -

Adverb -āpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria