Declension table of āpatana

Deva

NeuterSingularDualPlural
Nominativeāpatanam āpatane āpatanāni
Vocativeāpatana āpatane āpatanāni
Accusativeāpatanam āpatane āpatanāni
Instrumentalāpatanena āpatanābhyām āpatanaiḥ
Dativeāpatanāya āpatanābhyām āpatanebhyaḥ
Ablativeāpatanāt āpatanābhyām āpatanebhyaḥ
Genitiveāpatanasya āpatanayoḥ āpatanānām
Locativeāpatane āpatanayoḥ āpataneṣu

Compound āpatana -

Adverb -āpatanam -āpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria