Declension table of ?āpastambīyā

Deva

FeminineSingularDualPlural
Nominativeāpastambīyā āpastambīye āpastambīyāḥ
Vocativeāpastambīye āpastambīye āpastambīyāḥ
Accusativeāpastambīyām āpastambīye āpastambīyāḥ
Instrumentalāpastambīyayā āpastambīyābhyām āpastambīyābhiḥ
Dativeāpastambīyāyai āpastambīyābhyām āpastambīyābhyaḥ
Ablativeāpastambīyāyāḥ āpastambīyābhyām āpastambīyābhyaḥ
Genitiveāpastambīyāyāḥ āpastambīyayoḥ āpastambīyānām
Locativeāpastambīyāyām āpastambīyayoḥ āpastambīyāsu

Adverb -āpastambīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria