Declension table of ?āpastambī

Deva

FeminineSingularDualPlural
Nominativeāpastambī āpastambyau āpastambyaḥ
Vocativeāpastambi āpastambyau āpastambyaḥ
Accusativeāpastambīm āpastambyau āpastambīḥ
Instrumentalāpastambyā āpastambībhyām āpastambībhiḥ
Dativeāpastambyai āpastambībhyām āpastambībhyaḥ
Ablativeāpastambyāḥ āpastambībhyām āpastambībhyaḥ
Genitiveāpastambyāḥ āpastambyoḥ āpastambīnām
Locativeāpastambyām āpastambyoḥ āpastambīṣu

Compound āpastambi - āpastambī -

Adverb -āpastambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria