Declension table of ?āpastambi

Deva

MasculineSingularDualPlural
Nominativeāpastambiḥ āpastambī āpastambayaḥ
Vocativeāpastambe āpastambī āpastambayaḥ
Accusativeāpastambim āpastambī āpastambīn
Instrumentalāpastambinā āpastambibhyām āpastambibhiḥ
Dativeāpastambaye āpastambibhyām āpastambibhyaḥ
Ablativeāpastambeḥ āpastambibhyām āpastambibhyaḥ
Genitiveāpastambeḥ āpastambyoḥ āpastambīnām
Locativeāpastambau āpastambyoḥ āpastambiṣu

Compound āpastambi -

Adverb -āpastambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria