Declension table of āpastambiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpastambiḥ | āpastambī | āpastambayaḥ |
Vocative | āpastambe | āpastambī | āpastambayaḥ |
Accusative | āpastambim | āpastambī | āpastambīn |
Instrumental | āpastambinā | āpastambibhyām | āpastambibhiḥ |
Dative | āpastambaye | āpastambibhyām | āpastambibhyaḥ |
Ablative | āpastambeḥ | āpastambibhyām | āpastambibhyaḥ |
Genitive | āpastambeḥ | āpastambyoḥ | āpastambīnām |
Locative | āpastambau | āpastambyoḥ | āpastambiṣu |