Declension table of ?āpastambhinī

Deva

FeminineSingularDualPlural
Nominativeāpastambhinī āpastambhinyau āpastambhinyaḥ
Vocativeāpastambhini āpastambhinyau āpastambhinyaḥ
Accusativeāpastambhinīm āpastambhinyau āpastambhinīḥ
Instrumentalāpastambhinyā āpastambhinībhyām āpastambhinībhiḥ
Dativeāpastambhinyai āpastambhinībhyām āpastambhinībhyaḥ
Ablativeāpastambhinyāḥ āpastambhinībhyām āpastambhinībhyaḥ
Genitiveāpastambhinyāḥ āpastambhinyoḥ āpastambhinīnām
Locativeāpastambhinyām āpastambhinyoḥ āpastambhinīṣu

Compound āpastambhini - āpastambhinī -

Adverb -āpastambhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria