Declension table of āpastambhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpastambhaḥ | āpastambhau | āpastambhāḥ |
Vocative | āpastambha | āpastambhau | āpastambhāḥ |
Accusative | āpastambham | āpastambhau | āpastambhān |
Instrumental | āpastambhena | āpastambhābhyām | āpastambhaiḥ |
Dative | āpastambhāya | āpastambhābhyām | āpastambhebhyaḥ |
Ablative | āpastambhāt | āpastambhābhyām | āpastambhebhyaḥ |
Genitive | āpastambhasya | āpastambhayoḥ | āpastambhānām |
Locative | āpastambhe | āpastambhayoḥ | āpastambheṣu |