Declension table of ?āpastambaśrauta

Deva

NeuterSingularDualPlural
Nominativeāpastambaśrautam āpastambaśraute āpastambaśrautāni
Vocativeāpastambaśrauta āpastambaśraute āpastambaśrautāni
Accusativeāpastambaśrautam āpastambaśraute āpastambaśrautāni
Instrumentalāpastambaśrautena āpastambaśrautābhyām āpastambaśrautaiḥ
Dativeāpastambaśrautāya āpastambaśrautābhyām āpastambaśrautebhyaḥ
Ablativeāpastambaśrautāt āpastambaśrautābhyām āpastambaśrautebhyaḥ
Genitiveāpastambaśrautasya āpastambaśrautayoḥ āpastambaśrautānām
Locativeāpastambaśraute āpastambaśrautayoḥ āpastambaśrauteṣu

Compound āpastambaśrauta -

Adverb -āpastambaśrautam -āpastambaśrautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria