Declension table of āpastambasūtraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpastambasūtram | āpastambasūtre | āpastambasūtrāṇi |
Vocative | āpastambasūtra | āpastambasūtre | āpastambasūtrāṇi |
Accusative | āpastambasūtram | āpastambasūtre | āpastambasūtrāṇi |
Instrumental | āpastambasūtreṇa | āpastambasūtrābhyām | āpastambasūtraiḥ |
Dative | āpastambasūtrāya | āpastambasūtrābhyām | āpastambasūtrebhyaḥ |
Ablative | āpastambasūtrāt | āpastambasūtrābhyām | āpastambasūtrebhyaḥ |
Genitive | āpastambasūtrasya | āpastambasūtrayoḥ | āpastambasūtrāṇām |
Locative | āpastambasūtre | āpastambasūtrayoḥ | āpastambasūtreṣu |