Declension table of ?āpastambagṛhya

Deva

NeuterSingularDualPlural
Nominativeāpastambagṛhyam āpastambagṛhye āpastambagṛhyāṇi
Vocativeāpastambagṛhya āpastambagṛhye āpastambagṛhyāṇi
Accusativeāpastambagṛhyam āpastambagṛhye āpastambagṛhyāṇi
Instrumentalāpastambagṛhyeṇa āpastambagṛhyābhyām āpastambagṛhyaiḥ
Dativeāpastambagṛhyāya āpastambagṛhyābhyām āpastambagṛhyebhyaḥ
Ablativeāpastambagṛhyāt āpastambagṛhyābhyām āpastambagṛhyebhyaḥ
Genitiveāpastambagṛhyasya āpastambagṛhyayoḥ āpastambagṛhyāṇām
Locativeāpastambagṛhye āpastambagṛhyayoḥ āpastambagṛhyeṣu

Compound āpastambagṛhya -

Adverb -āpastambagṛhyam -āpastambagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria