Declension table of āpastambagṛhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpastambagṛhyam | āpastambagṛhye | āpastambagṛhyāṇi |
Vocative | āpastambagṛhya | āpastambagṛhye | āpastambagṛhyāṇi |
Accusative | āpastambagṛhyam | āpastambagṛhye | āpastambagṛhyāṇi |
Instrumental | āpastambagṛhyeṇa | āpastambagṛhyābhyām | āpastambagṛhyaiḥ |
Dative | āpastambagṛhyāya | āpastambagṛhyābhyām | āpastambagṛhyebhyaḥ |
Ablative | āpastambagṛhyāt | āpastambagṛhyābhyām | āpastambagṛhyebhyaḥ |
Genitive | āpastambagṛhyasya | āpastambagṛhyayoḥ | āpastambagṛhyāṇām |
Locative | āpastambagṛhye | āpastambagṛhyayoḥ | āpastambagṛhyeṣu |