Declension table of ?āparuṣa

Deva

NeuterSingularDualPlural
Nominativeāparuṣam āparuṣe āparuṣāṇi
Vocativeāparuṣa āparuṣe āparuṣāṇi
Accusativeāparuṣam āparuṣe āparuṣāṇi
Instrumentalāparuṣeṇa āparuṣābhyām āparuṣaiḥ
Dativeāparuṣāya āparuṣābhyām āparuṣebhyaḥ
Ablativeāparuṣāt āparuṣābhyām āparuṣebhyaḥ
Genitiveāparuṣasya āparuṣayoḥ āparuṣāṇām
Locativeāparuṣe āparuṣayoḥ āparuṣeṣu

Compound āparuṣa -

Adverb -āparuṣam -āparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria