Declension table of āparuṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āparuṣam | āparuṣe | āparuṣāṇi |
Vocative | āparuṣa | āparuṣe | āparuṣāṇi |
Accusative | āparuṣam | āparuṣe | āparuṣāṇi |
Instrumental | āparuṣeṇa | āparuṣābhyām | āparuṣaiḥ |
Dative | āparuṣāya | āparuṣābhyām | āparuṣebhyaḥ |
Ablative | āparuṣāt | āparuṣābhyām | āparuṣebhyaḥ |
Genitive | āparuṣasya | āparuṣayoḥ | āparuṣāṇām |
Locative | āparuṣe | āparuṣayoḥ | āparuṣeṣu |