Declension table of ?āparuṣa

Deva

MasculineSingularDualPlural
Nominativeāparuṣaḥ āparuṣau āparuṣāḥ
Vocativeāparuṣa āparuṣau āparuṣāḥ
Accusativeāparuṣam āparuṣau āparuṣān
Instrumentalāparuṣeṇa āparuṣābhyām āparuṣaiḥ āparuṣebhiḥ
Dativeāparuṣāya āparuṣābhyām āparuṣebhyaḥ
Ablativeāparuṣāt āparuṣābhyām āparuṣebhyaḥ
Genitiveāparuṣasya āparuṣayoḥ āparuṣāṇām
Locativeāparuṣe āparuṣayoḥ āparuṣeṣu

Compound āparuṣa -

Adverb -āparuṣam -āparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria