Declension table of ?āparapakṣīyā

Deva

FeminineSingularDualPlural
Nominativeāparapakṣīyā āparapakṣīye āparapakṣīyāḥ
Vocativeāparapakṣīye āparapakṣīye āparapakṣīyāḥ
Accusativeāparapakṣīyām āparapakṣīye āparapakṣīyāḥ
Instrumentalāparapakṣīyayā āparapakṣīyābhyām āparapakṣīyābhiḥ
Dativeāparapakṣīyāyai āparapakṣīyābhyām āparapakṣīyābhyaḥ
Ablativeāparapakṣīyāyāḥ āparapakṣīyābhyām āparapakṣīyābhyaḥ
Genitiveāparapakṣīyāyāḥ āparapakṣīyayoḥ āparapakṣīyāṇām
Locativeāparapakṣīyāyām āparapakṣīyayoḥ āparapakṣīyāsu

Adverb -āparapakṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria