Declension table of āparapakṣīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āparapakṣīyā | āparapakṣīye | āparapakṣīyāḥ |
Vocative | āparapakṣīye | āparapakṣīye | āparapakṣīyāḥ |
Accusative | āparapakṣīyām | āparapakṣīye | āparapakṣīyāḥ |
Instrumental | āparapakṣīyayā | āparapakṣīyābhyām | āparapakṣīyābhiḥ |
Dative | āparapakṣīyāyai | āparapakṣīyābhyām | āparapakṣīyābhyaḥ |
Ablative | āparapakṣīyāyāḥ | āparapakṣīyābhyām | āparapakṣīyābhyaḥ |
Genitive | āparapakṣīyāyāḥ | āparapakṣīyayoḥ | āparapakṣīyāṇām |
Locative | āparapakṣīyāyām | āparapakṣīyayoḥ | āparapakṣīyāsu |