Declension table of ?āparapakṣīya

Deva

NeuterSingularDualPlural
Nominativeāparapakṣīyam āparapakṣīye āparapakṣīyāṇi
Vocativeāparapakṣīya āparapakṣīye āparapakṣīyāṇi
Accusativeāparapakṣīyam āparapakṣīye āparapakṣīyāṇi
Instrumentalāparapakṣīyeṇa āparapakṣīyābhyām āparapakṣīyaiḥ
Dativeāparapakṣīyāya āparapakṣīyābhyām āparapakṣīyebhyaḥ
Ablativeāparapakṣīyāt āparapakṣīyābhyām āparapakṣīyebhyaḥ
Genitiveāparapakṣīyasya āparapakṣīyayoḥ āparapakṣīyāṇām
Locativeāparapakṣīye āparapakṣīyayoḥ āparapakṣīyeṣu

Compound āparapakṣīya -

Adverb -āparapakṣīyam -āparapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria