Declension table of āparapakṣīya

Deva

MasculineSingularDualPlural
Nominativeāparapakṣīyaḥ āparapakṣīyau āparapakṣīyāḥ
Vocativeāparapakṣīya āparapakṣīyau āparapakṣīyāḥ
Accusativeāparapakṣīyam āparapakṣīyau āparapakṣīyān
Instrumentalāparapakṣīyeṇa āparapakṣīyābhyām āparapakṣīyaiḥ
Dativeāparapakṣīyāya āparapakṣīyābhyām āparapakṣīyebhyaḥ
Ablativeāparapakṣīyāt āparapakṣīyābhyām āparapakṣīyebhyaḥ
Genitiveāparapakṣīyasya āparapakṣīyayoḥ āparapakṣīyāṇām
Locativeāparapakṣīye āparapakṣīyayoḥ āparapakṣīyeṣu

Compound āparapakṣīya -

Adverb -āparapakṣīyam -āparapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria