Declension table of ?āparāhṇikā

Deva

FeminineSingularDualPlural
Nominativeāparāhṇikā āparāhṇike āparāhṇikāḥ
Vocativeāparāhṇike āparāhṇike āparāhṇikāḥ
Accusativeāparāhṇikām āparāhṇike āparāhṇikāḥ
Instrumentalāparāhṇikayā āparāhṇikābhyām āparāhṇikābhiḥ
Dativeāparāhṇikāyai āparāhṇikābhyām āparāhṇikābhyaḥ
Ablativeāparāhṇikāyāḥ āparāhṇikābhyām āparāhṇikābhyaḥ
Genitiveāparāhṇikāyāḥ āparāhṇikayoḥ āparāhṇikānām
Locativeāparāhṇikāyām āparāhṇikayoḥ āparāhṇikāsu

Adverb -āparāhṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria