Declension table of ?āparāhṇika

Deva

NeuterSingularDualPlural
Nominativeāparāhṇikam āparāhṇike āparāhṇikāni
Vocativeāparāhṇika āparāhṇike āparāhṇikāni
Accusativeāparāhṇikam āparāhṇike āparāhṇikāni
Instrumentalāparāhṇikena āparāhṇikābhyām āparāhṇikaiḥ
Dativeāparāhṇikāya āparāhṇikābhyām āparāhṇikebhyaḥ
Ablativeāparāhṇikāt āparāhṇikābhyām āparāhṇikebhyaḥ
Genitiveāparāhṇikasya āparāhṇikayoḥ āparāhṇikānām
Locativeāparāhṇike āparāhṇikayoḥ āparāhṇikeṣu

Compound āparāhṇika -

Adverb -āparāhṇikam -āparāhṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria