Declension table of ?āparāhṇika

Deva

MasculineSingularDualPlural
Nominativeāparāhṇikaḥ āparāhṇikau āparāhṇikāḥ
Vocativeāparāhṇika āparāhṇikau āparāhṇikāḥ
Accusativeāparāhṇikam āparāhṇikau āparāhṇikān
Instrumentalāparāhṇikena āparāhṇikābhyām āparāhṇikaiḥ āparāhṇikebhiḥ
Dativeāparāhṇikāya āparāhṇikābhyām āparāhṇikebhyaḥ
Ablativeāparāhṇikāt āparāhṇikābhyām āparāhṇikebhyaḥ
Genitiveāparāhṇikasya āparāhṇikayoḥ āparāhṇikānām
Locativeāparāhṇike āparāhṇikayoḥ āparāhṇikeṣu

Compound āparāhṇika -

Adverb -āparāhṇikam -āparāhṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria