Declension table of āparāhṇikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āparāhṇikaḥ | āparāhṇikau | āparāhṇikāḥ |
Vocative | āparāhṇika | āparāhṇikau | āparāhṇikāḥ |
Accusative | āparāhṇikam | āparāhṇikau | āparāhṇikān |
Instrumental | āparāhṇikena | āparāhṇikābhyām | āparāhṇikaiḥ |
Dative | āparāhṇikāya | āparāhṇikābhyām | āparāhṇikebhyaḥ |
Ablative | āparāhṇikāt | āparāhṇikābhyām | āparāhṇikebhyaḥ |
Genitive | āparāhṇikasya | āparāhṇikayoḥ | āparāhṇikānām |
Locative | āparāhṇike | āparāhṇikayoḥ | āparāhṇikeṣu |