Declension table of ?āparādhayya

Deva

NeuterSingularDualPlural
Nominativeāparādhayyam āparādhayye āparādhayyāni
Vocativeāparādhayya āparādhayye āparādhayyāni
Accusativeāparādhayyam āparādhayye āparādhayyāni
Instrumentalāparādhayyena āparādhayyābhyām āparādhayyaiḥ
Dativeāparādhayyāya āparādhayyābhyām āparādhayyebhyaḥ
Ablativeāparādhayyāt āparādhayyābhyām āparādhayyebhyaḥ
Genitiveāparādhayyasya āparādhayyayoḥ āparādhayyānām
Locativeāparādhayye āparādhayyayoḥ āparādhayyeṣu

Compound āparādhayya -

Adverb -āparādhayyam -āparādhayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria