Declension table of ?āpannajīvikā

Deva

FeminineSingularDualPlural
Nominativeāpannajīvikā āpannajīvike āpannajīvikāḥ
Vocativeāpannajīvike āpannajīvike āpannajīvikāḥ
Accusativeāpannajīvikām āpannajīvike āpannajīvikāḥ
Instrumentalāpannajīvikayā āpannajīvikābhyām āpannajīvikābhiḥ
Dativeāpannajīvikāyai āpannajīvikābhyām āpannajīvikābhyaḥ
Ablativeāpannajīvikāyāḥ āpannajīvikābhyām āpannajīvikābhyaḥ
Genitiveāpannajīvikāyāḥ āpannajīvikayoḥ āpannajīvikānām
Locativeāpannajīvikāyām āpannajīvikayoḥ āpannajīvikāsu

Adverb -āpannajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria