Declension table of āpannajīvikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpannajīvikaḥ | āpannajīvikau | āpannajīvikāḥ |
Vocative | āpannajīvika | āpannajīvikau | āpannajīvikāḥ |
Accusative | āpannajīvikam | āpannajīvikau | āpannajīvikān |
Instrumental | āpannajīvikena | āpannajīvikābhyām | āpannajīvikaiḥ |
Dative | āpannajīvikāya | āpannajīvikābhyām | āpannajīvikebhyaḥ |
Ablative | āpannajīvikāt | āpannajīvikābhyām | āpannajīvikebhyaḥ |
Genitive | āpannajīvikasya | āpannajīvikayoḥ | āpannajīvikānām |
Locative | āpannajīvike | āpannajīvikayoḥ | āpannajīvikeṣu |