Declension table of ?āpannārtipraśamanaphala

Deva

NeuterSingularDualPlural
Nominativeāpannārtipraśamanaphalam āpannārtipraśamanaphale āpannārtipraśamanaphalāni
Vocativeāpannārtipraśamanaphala āpannārtipraśamanaphale āpannārtipraśamanaphalāni
Accusativeāpannārtipraśamanaphalam āpannārtipraśamanaphale āpannārtipraśamanaphalāni
Instrumentalāpannārtipraśamanaphalena āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalaiḥ
Dativeāpannārtipraśamanaphalāya āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalebhyaḥ
Ablativeāpannārtipraśamanaphalāt āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalebhyaḥ
Genitiveāpannārtipraśamanaphalasya āpannārtipraśamanaphalayoḥ āpannārtipraśamanaphalānām
Locativeāpannārtipraśamanaphale āpannārtipraśamanaphalayoḥ āpannārtipraśamanaphaleṣu

Compound āpannārtipraśamanaphala -

Adverb -āpannārtipraśamanaphalam -āpannārtipraśamanaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria