Declension table of āpannārtipraśamanaphala

Deva

MasculineSingularDualPlural
Nominativeāpannārtipraśamanaphalaḥ āpannārtipraśamanaphalau āpannārtipraśamanaphalāḥ
Vocativeāpannārtipraśamanaphala āpannārtipraśamanaphalau āpannārtipraśamanaphalāḥ
Accusativeāpannārtipraśamanaphalam āpannārtipraśamanaphalau āpannārtipraśamanaphalān
Instrumentalāpannārtipraśamanaphalena āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalaiḥ
Dativeāpannārtipraśamanaphalāya āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalebhyaḥ
Ablativeāpannārtipraśamanaphalāt āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalebhyaḥ
Genitiveāpannārtipraśamanaphalasya āpannārtipraśamanaphalayoḥ āpannārtipraśamanaphalānām
Locativeāpannārtipraśamanaphale āpannārtipraśamanaphalayoḥ āpannārtipraśamanaphaleṣu

Compound āpannārtipraśamanaphala -

Adverb -āpannārtipraśamanaphalam -āpannārtipraśamanaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria