Declension table of ?āpamityakā

Deva

FeminineSingularDualPlural
Nominativeāpamityakā āpamityake āpamityakāḥ
Vocativeāpamityake āpamityake āpamityakāḥ
Accusativeāpamityakām āpamityake āpamityakāḥ
Instrumentalāpamityakayā āpamityakābhyām āpamityakābhiḥ
Dativeāpamityakāyai āpamityakābhyām āpamityakābhyaḥ
Ablativeāpamityakāyāḥ āpamityakābhyām āpamityakābhyaḥ
Genitiveāpamityakāyāḥ āpamityakayoḥ āpamityakānām
Locativeāpamityakāyām āpamityakayoḥ āpamityakāsu

Adverb -āpamityakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria