Declension table of ?āpala

Deva

NeuterSingularDualPlural
Nominativeāpalam āpale āpalāni
Vocativeāpala āpale āpalāni
Accusativeāpalam āpale āpalāni
Instrumentalāpalena āpalābhyām āpalaiḥ
Dativeāpalāya āpalābhyām āpalebhyaḥ
Ablativeāpalāt āpalābhyām āpalebhyaḥ
Genitiveāpalasya āpalayoḥ āpalānām
Locativeāpale āpalayoḥ āpaleṣu

Compound āpala -

Adverb -āpalam -āpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria