Declension table of ?āpakva

Deva

MasculineSingularDualPlural
Nominativeāpakvaḥ āpakvau āpakvāḥ
Vocativeāpakva āpakvau āpakvāḥ
Accusativeāpakvam āpakvau āpakvān
Instrumentalāpakvena āpakvābhyām āpakvaiḥ āpakvebhiḥ
Dativeāpakvāya āpakvābhyām āpakvebhyaḥ
Ablativeāpakvāt āpakvābhyām āpakvebhyaḥ
Genitiveāpakvasya āpakvayoḥ āpakvānām
Locativeāpakve āpakvayoḥ āpakveṣu

Compound āpakva -

Adverb -āpakvam -āpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria