Declension table of ?āpageya

Deva

MasculineSingularDualPlural
Nominativeāpageyaḥ āpageyau āpageyāḥ
Vocativeāpageya āpageyau āpageyāḥ
Accusativeāpageyam āpageyau āpageyān
Instrumentalāpageyena āpageyābhyām āpageyaiḥ āpageyebhiḥ
Dativeāpageyāya āpageyābhyām āpageyebhyaḥ
Ablativeāpageyāt āpageyābhyām āpageyebhyaḥ
Genitiveāpageyasya āpageyayoḥ āpageyānām
Locativeāpageye āpageyayoḥ āpageyeṣu

Compound āpageya -

Adverb -āpageyam -āpageyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria