Declension table of ?āpadvinīta

Deva

MasculineSingularDualPlural
Nominativeāpadvinītaḥ āpadvinītau āpadvinītāḥ
Vocativeāpadvinīta āpadvinītau āpadvinītāḥ
Accusativeāpadvinītam āpadvinītau āpadvinītān
Instrumentalāpadvinītena āpadvinītābhyām āpadvinītaiḥ āpadvinītebhiḥ
Dativeāpadvinītāya āpadvinītābhyām āpadvinītebhyaḥ
Ablativeāpadvinītāt āpadvinītābhyām āpadvinītebhyaḥ
Genitiveāpadvinītasya āpadvinītayoḥ āpadvinītānām
Locativeāpadvinīte āpadvinītayoḥ āpadvinīteṣu

Compound āpadvinīta -

Adverb -āpadvinītam -āpadvinītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria