Declension table of āpadvinītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpadvinītaḥ | āpadvinītau | āpadvinītāḥ |
Vocative | āpadvinīta | āpadvinītau | āpadvinītāḥ |
Accusative | āpadvinītam | āpadvinītau | āpadvinītān |
Instrumental | āpadvinītena | āpadvinītābhyām | āpadvinītaiḥ |
Dative | āpadvinītāya | āpadvinītābhyām | āpadvinītebhyaḥ |
Ablative | āpadvinītāt | āpadvinītābhyām | āpadvinītebhyaḥ |
Genitive | āpadvinītasya | āpadvinītayoḥ | āpadvinītānām |
Locative | āpadvinīte | āpadvinītayoḥ | āpadvinīteṣu |