Declension table of āpadvinīta

Deva

MasculineSingularDualPlural
Nominativeāpadvinītaḥ āpadvinītau āpadvinītāḥ
Vocativeāpadvinīta āpadvinītau āpadvinītāḥ
Accusativeāpadvinītam āpadvinītau āpadvinītān
Instrumentalāpadvinītena āpadvinītābhyām āpadvinītaiḥ
Dativeāpadvinītāya āpadvinītābhyām āpadvinītebhyaḥ
Ablativeāpadvinītāt āpadvinītābhyām āpadvinītebhyaḥ
Genitiveāpadvinītasya āpadvinītayoḥ āpadvinītānām
Locativeāpadvinīte āpadvinītayoḥ āpadvinīteṣu

Compound āpadvinīta -

Adverb -āpadvinītam -āpadvinītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria