Declension table of ?āpadika

Deva

MasculineSingularDualPlural
Nominativeāpadikaḥ āpadikau āpadikāḥ
Vocativeāpadika āpadikau āpadikāḥ
Accusativeāpadikam āpadikau āpadikān
Instrumentalāpadikena āpadikābhyām āpadikaiḥ
Dativeāpadikāya āpadikābhyām āpadikebhyaḥ
Ablativeāpadikāt āpadikābhyām āpadikebhyaḥ
Genitiveāpadikasya āpadikayoḥ āpadikānām
Locativeāpadike āpadikayoḥ āpadikeṣu

Compound āpadika -

Adverb -āpadikam -āpadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria