Declension table of ?āpadgrastā

Deva

FeminineSingularDualPlural
Nominativeāpadgrastā āpadgraste āpadgrastāḥ
Vocativeāpadgraste āpadgraste āpadgrastāḥ
Accusativeāpadgrastām āpadgraste āpadgrastāḥ
Instrumentalāpadgrastayā āpadgrastābhyām āpadgrastābhiḥ
Dativeāpadgrastāyai āpadgrastābhyām āpadgrastābhyaḥ
Ablativeāpadgrastāyāḥ āpadgrastābhyām āpadgrastābhyaḥ
Genitiveāpadgrastāyāḥ āpadgrastayoḥ āpadgrastānām
Locativeāpadgrastāyām āpadgrastayoḥ āpadgrastāsu

Adverb -āpadgrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria