Declension table of āpadgrastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpadgrastam | āpadgraste | āpadgrastāni |
Vocative | āpadgrasta | āpadgraste | āpadgrastāni |
Accusative | āpadgrastam | āpadgraste | āpadgrastāni |
Instrumental | āpadgrastena | āpadgrastābhyām | āpadgrastaiḥ |
Dative | āpadgrastāya | āpadgrastābhyām | āpadgrastebhyaḥ |
Ablative | āpadgrastāt | āpadgrastābhyām | āpadgrastebhyaḥ |
Genitive | āpadgrastasya | āpadgrastayoḥ | āpadgrastānām |
Locative | āpadgraste | āpadgrastayoḥ | āpadgrasteṣu |