Declension table of ?āpadgrasta

Deva

MasculineSingularDualPlural
Nominativeāpadgrastaḥ āpadgrastau āpadgrastāḥ
Vocativeāpadgrasta āpadgrastau āpadgrastāḥ
Accusativeāpadgrastam āpadgrastau āpadgrastān
Instrumentalāpadgrastena āpadgrastābhyām āpadgrastaiḥ āpadgrastebhiḥ
Dativeāpadgrastāya āpadgrastābhyām āpadgrastebhyaḥ
Ablativeāpadgrastāt āpadgrastābhyām āpadgrastebhyaḥ
Genitiveāpadgrastasya āpadgrastayoḥ āpadgrastānām
Locativeāpadgraste āpadgrastayoḥ āpadgrasteṣu

Compound āpadgrasta -

Adverb -āpadgrastam -āpadgrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria